Antarvyāptisamarthanam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

antarvyāptisamarthanam

 

om namo buddhāya |

 

1.1 iha sattvamarthakriyākāritvaṃ taditarasattvalakṣaṇāyogāt | 1.2 tacca kramayaugapadyābhyāṃ vyāptaṃ parasparavyavacchedalakṣaṇatvādanayoḥ | 1.3 prakārāntareṇa karaṇāsambhavāt | 1.4 kramayaugapadye cākṣaṇikatve na staḥ | 1.5 pūrvāparakālayoravicalitaikasvabhāvasya karttṛtvākarttṛtve virūddhadharmadvayāyogāt |

 

2.1 tatra na tāvat kramaḥ kramāṇāmekaikaṃ prati pūrvāpara- kālayoḥ karttṛtvākarttṛtvāpatteḥ | 2.2 evaṃ sarvakramābhāvāt kevalaṃ sakalakāryayaugapadyamavaśiṣyate | 2.3 tatra ca sfuṭataraḥ pūrvāparakālayoḥ kattṛtvākarttṛtvaprasaṅgaḥ | 2.4 virūddhe ca karttṛtvākarttṛtve ekadharmiṇi na sambhavataḥ | 2.5 ekasvabhāvaśca tāvatkālamakṣaṇika iti siddha etasmin kramayaugapadyayorayogaḥ | 2.6 tadevamakṣaṇike vyāpakānupalabdhyā niṣiddhaṃ sattvaṃ kṣaṇika evā [ va ] tiṣṭhate iti kṣaṇikatvena vyāptaṃ ( vyāptam ) | 2.7 tattena vyāptaṃ yat yatra dharmiṇi sidhyati tatra kṣaṇikatvaṃ prasādhayati | 2.8 idamevedānīṃ vicāryate | 2.9 keyaṃ [kveyaṃ ] vyāptirgrahītavyā dṛṣṭāntadharmiṇi sādhyadharmiṇi vā | 2.10 kecidāhuḥ | 2.11 dṛṣṭāntadharmiṇyeva dhūmavat | 2.12 anyathā sādhanavaifalyaṃ syāt | 2.13 ubhayadharmasiddhi [ddhe] ranāntarīyakatvāt vyāptisiddheḥ | 2.14 nahi mahānasasiddhāyāmagnidhūmayorvyāptau punaragnisiddhaye dhūmaliṅgānviṣyata iti | 2.15 tathāhi |

 

3.0 dṛṣṭānte gṛhyate vyāptirdharmayostatra dṛṣṭayoḥ |

hetumātrasya dṛṣṭasya vyāptiḥ pakṣe tu gamyate | |

sā ca sarvopamaṃhārāt sāmānyamavalambate |

tasya dharmiṇi vṛttistu pratīyetānumānataḥ | |

 

4.0 pratyakṣadṛṣṭayorvahnidhūmayoḥ kāryakāraṇabhāvasiddhau tayorvyāptisiddhiriti pratyakṣasiddhe vahnau yuktamanumānavaifalyam | 4.1 naivaṃ vyāptisiddheḥ prāk pramāṇāntarasiddhaṃ dharmiṇi kṣaṇikatvam | 4.2 sādhanadharmameva tu kevalamanupaśyanto viparyyaye bādhakapramāṇabalāttasya kṣaṇikatvena vyāptiṃ pratīmaḥ | 4.3 tattataḥ sādhanavaifalyam | 4.4 vaifalyameva, kṣaṇikatvavyāptasya sattvasya tathātvena dharmiṇi pratītau kṣaṇikatvasyāpi pratīteriti cet | 4.5 na | 4.6 sarvopasaṃhāravatī hi vyāptiḥ sādhyasiddheraṅgam | 4.7 tadiyamanapekṣitadharmiviśeṣaṃ sādhanadharmamātramavalambate | 4.8 tadyathā | 4.9 yatra dhūmastatrāgniriti | 4.10 na punaryatra mahānase dhūmastatrāgniriti | 4.11 evamihāpi yat sattatkṣaṇikamiti vyāptipratītau sādhanadharmasyāpi dharmiṇi sattvaṃ nāntarbhavati | 4.12 kiṃ punaḥ sādhyadharmasya | 4.13 tasmāt sattvasāmānyasya sādhanadharmasya pakṣadharmatvaṃ vyāptiścaikaśaḥ pratipādya tadubhayasāmarthyāt sādhyadharmasya dharmiṇi vṛttiḥ pratīyata iti kuto'numānavaifalyaṃ ( kuto'numānavaifalyam ) | 4.14 yadyevaṃ vyāptipratītāvasati dharmiṇi parāmarśe sādhyadharmiṇi vyāptigrahaṇamiti | 4.15 kutaḥ | 4.16 tatra dṛṣṭasya sattvasya vyāptipratīteḥ | 4.17 yathā mahānasadṛṣṭāgnidhūmayorvyāptigrahe dṛṣṭāntadharmiṇi vyāptigrahaṇamucyate | 4.18 na hi vyaptigrahaṇe mahānasaparāmarśo'stītyuktaṃ ( mahānasaparāmarśo'stītyuktam ) | 4.19 nanu vyāptipakṣadharmatvayorekaśaḥ pratītāvapi yasyaiva pakṣadharmatvamavagatantasyaiva sādhyena vyāptiravasiteti sāmarthyāt sādhyasattākathanamavaiyarthyaṃ sādhanasya |

 

5.0 nanu pakṣadharmatvagatiḥ sādhyagatiḥ sādhyadharmasaṃsparśāt | 5.1 nāpi vyāptipratītireva sādhyasiddhiḥ | 5.2 sāmānyālambanatayā dharmiviśeṣeṇa dharmayoranavacchedāt | 5.3 anyathā viśeṣayorvyāpti prasaṅgāt tadayaṃ vyastaviṣayaḥ samarthyāditi hetunirddeśaḥ | 5.4 atha hetostrairūpyaparicchedasāmarthyāt sādhyapratītirūtpadyate ityucyate | 5.5 na tahīṃdānīṃ vyarthohetuḥ | 5.6 svarūpaniścayena sādhyaniścayopajananāt | 5.7 na hi kvacidiyattādhikaṃ liṅgasya karttavyamastīti |

 

6.0 api ca gṛhīte pakṣadharmatve sambandhe ca smṛte anumānaṃ bhavadbhiriṣyate | 6.1 tadvadantarvyāptāvapīṣyatāṃ ( tadvadantarvyāptāvapīṣyatām ) | 6.2 na hi bahirvyāptivādināmapi vismṛtāyāṃ vyāptau anumānapravṛttirasti | 6.3 tatra yasyaiva pakṣadharmatvamavagataṃ tasyaiva sādhyadharmeṇa vyāptismṛteḥ kinna sarvānumānavaiyarthyaṃ ( sarvvānumānavaiyarthyam ) | 6.4 sādhyadharmiṇo'parāmarśeṇa vyāpteḥ smaraṇāditi cet | 6.5 sādhyadharmiṇi dṛṣṭasyaiva vyāptismaraṇe kathaṃ sādhyadharmiṇo'parāmarśaḥ | 6.6 sāmānyalambanatvādvyāpteḥ | 6.7 sādhyadharmiṇo'navacchedāditi cet | 6.8 nanu tatra dṛṣṭasya kathaṃ tenānavacchedaḥ | 6.9 tenāvacchinnasya vā asādhāraṇatvāt kathaṃ vyāptiḥ | 6.10 ayogavyavacchedena viśeṣaṇānnāsādhāraṇateti cet | 6.11 tathāpi kinna sādhyadharmī parāmṛśyate | 6.12 yatra yatra parvate dhūmastatra tatrāgniryathā mahānasa iti sāmānyālambanāyāṃ vyāptau dharmiviśeṣa parāmarśasyānaṅgatvāditi cet yuktametat sādhyadharmiṇā hyayogavyavacchedaḥ sādhanadharmasya rūpāntarameva pakṣadhammatvākhyaṃ ( pakṣadharmatvākhyam ) | 6.13 na tvayaṃ vyāpteraṅgaṃ ( vyāpteraṅgam ) | 6.14 tamantareṇāpi vyāpteḥ sāmānyalambanāyāḥ paricchedaparisamāpteḥ kathamanyathā dṛṣṭāntadharmiṇi vyāptigrahaṇavārttāpi tadedānīṃ pakṣadharmatvāyogāt pakṣadharmatvāgrahaṇāt; pakṣadharmatvagrahaṇe vā tadaiva sādhyamapi sāmarthyādasiddhaṃ siddhamiti sarvānumānavaiyarthyaprasaṅgaḥ | 6.15 paścātkālabhāviliṅgajñānamapi ca smṛtireva syāt na pramāṇaṃ ( pramāṇam ) | 6.16 tasmāt vyāpteranaṅgatvāt pakṣadharmatvaṃ vyāptigrahaṇe sadapi nāntarbhavatīti pṛthaggṛhītasmṛtayoḥ pakṣadharmatvavyāptyoḥ sāmarthyādanumeyagatirūtpadyate iti | 6.17 evamavaiyarthyaṃ sādhanānāmeṣitavyam iti mānafalatvāt | 6.18 tadvat pṛthagbhūtayoḥ pakṣadharmatvavyāptyoḥ sāmarthyādanumānotpattirantarvyāptāvapi kinneṣyate | 6.11 tadiṣṭau vā kathaṃ sādhanavaiyarthyaṃ ( sādhanavaiyarthyam ) | 6.20 trairūpyagatisāmarthyādanumeyagatiriti hi tadupādānaśaktireva sāmarthyamucyate , na tu trairūpyapratīterantarbhāva iti sarvaṃ samānaṃ ( samānam ) | 6.21 na sarvaṃ samānaṃ ( samānam ) | 6.22 antarvyāptau hi vyāptiṃ prati gatyaiva pakṣadharmatvamavagataṃ anavagate pakṣadharmatve vyāpterapyanavagateḥ | 6.23 tato vyāptipūrvake sādhanavāhye pakśadharmavacanamanarthakamanantavyāptau ( pakṣadharmavacanamanarthakamantarvyāptau ) | 6.24 naivaṃ bahirvyāptau bahireva vyāptigrahaṇāt | 7.0 atrāha -

 

" yena tena krameṇatri ( krameṇāpi prayukte sādhane sati |

avetya pakṣadharmatvaṃ paścādvyāptiḥ pratīyate | |

pratyakṣa iva dṛṣṭānte tatra setyanyathā kathaṃ ( katham ) |

dvau dṛṣṭvā vidya iti ced vyāpteḥ prāk dvayadṛk kathaṃ ( katham ) | | "

 

7.1 vyāptipakṣadharmatve hi svavākyābhyāṃ yena tena prayuktābhyāṃ sūcyete na tu sākṣāt pratīyete | 7.2 vācaḥ svayamapramāṇatvāt | 7.3 yadāha -

 

śaktasya sūcakaṃ heturvaco'śaktamapi svayamiti |

 

7.4 sūcitayo'stu tayoḥ sattve hetau prathamatarapakṣadharmatvaviṣayameva pramāṇamabhimukhībhavatu | 7.5 tena pramāṇena dharmiṇi siddhasya sattvasya paścādvyāptiḥ pramāṇāntareṇa gṛhyata iti kasya vaiyarthyamiti | 7.6 pratyakṣe'pi dṛṣṭāntadharmiṇi prathamaṃ heturgṛhyate paścādvyāptirityeṣa eva kramaḥ anyathā dṛṣṭāntadharmiṇi vyāptirgṛhītetyetadeva na syāt | 7.7 dṛṣṭāntadharmiṇyadṛṣṭasyaiva hetorvyāptigrahaṇāt | 7.8 yadyevaṃ sādhyadharmo'pi vyāptigrahaṇādhikaraṇe dharmiṇi grahītavya eva yathā vahnidhūmayoriti cet | 7.9 na | 7.10 tatra dṛṣṭasya hetorvipakṣe bādhakavṛttimādeva vyāptisiddheḥ | 7.11 jñātaścaivaṃ na khalu vyāptigrahaṇāt prāk kṣaṇikasya kvacidapi siddhirasti tasyānumeyatvāt | 7.12 asiddhāyāñca vyāptāvanumānāpravṛtteḥ | 7.13 asiddhāyāñca vyāptāvanumānāpravṛtteḥ | 7.13 sādhanāntarasya ca tadarthamananusaraṇāt | 7.14 anusaraṇe'pyanavasthā syāt | 7.15 avasthāne tāvat prayāsasya vaiyarthyāt | 7.16 viparyyaye vyāptibalādeva vyāptisiddheravighātāt | 7.17 vahnidhūmayostu nādṛṣṭayoḥ kāryakāraṇabhāvasiddheḥ | 7.18 tatsiddhau na vipakṣe bādhakavṛttiriti dvayadarśanavyapekṣā vahnidhūmayorvyāptisiddhiḥ | 7.19 sattvakṣaṇikatvayostu naivaṃ ( naivam ) | 7.20 yathoktanyāyena vyāptisiddheḥ | 7.21 tasmāt sattvamātrasya tatra dharmiṇi siddhasya bādhakavaśādvyāptiḥ setsyatītyeṣitavyaṃ ( setsyatītyeṣitavyam ) | 7.22 tadvadantarvyāptāvapi | 7.23 te ime vyāptipakṣadharmatve svasvapramāṇavyavaccha ( che ) dyasādhanavākye na tu kevalaṃ sūcayitavye | 7.24 na cānyataravākyena śakyamubhayaṃ sūcayitumiti kuto'nyataravākyavaiyarthyaṃ ( vaiyarthyam ) |

 

7.25 ekasyaiva hi dharmasya kramāttrairūpyaniścayaḥ |

vismṛtāvanumābhāvāt tat kiṃ vyarthānumākhileti | |

 

8.0 api ca saṃgrahaślokaḥ-

bādhakāt sādhyasiddhiścehyartho hetvantaragrahaḥ |

bādhakāttadasiddhiścehyartho dharmyantaragrahaḥ | |

 

8.1 yadi hi dharmiṇi vyāptiḥ sidhyantyeva sādhyasiddhimantarbhāvayati | 8.2 nanu lābha evaiṣaḥ | 8.3 vyāptiprasādhakādeva pramāṇāt sādhyasiddheḥ sattvahetvapāśrayaṇaprayāsasya nirasanāt | 8.4 na hi vyasanamevaitalliṅgāntarānusaraṇaṃ nāma | 8.5 atha na vyāptisādhakāt sādhyasiddhiḥ | 8.6 na tarhyanyarvyāptau hetuvaiyarthamiti kimakāṇḍakātaratayā bahutaramāyāsamāviśasi | 8.7 dvayaṃ hi bhavataḥ sādhyaṃ dṛṣṭāntadharmiṇi vṛttiḥ sādhyadharmiṇi ca yathākramaṃ vyāptipakṣadharmatvayoḥ siddhayarthaṃ ( siddhayartham ) | 8.8 nanu yadā pratiniyate dharmiṇi vivādaḥ, tadvahirbhūte ca dharmiṇi vyāptigrahaṇaṃ tadānīṃ bhavedvaiyarthyaṃ ( bhavedvaiyarthyam ) | 8.9 yadā tu vastumātre vivādaḥ tadā sarvvavastuṣu hetorvṛttistvayāpi sādhyā mayāpi ceti katamasmin dharmiṇi hetorvṛttisādhanaṃ mama vyarthaṃ bhaviṣyati | 8.10 kathamidānīṃ bahirvyāptirvivādādhikaraṇaṃ bhūta evānyatamasmin vyāptisādhanāt | 8.11 tāvanmātralakṣaṇatvācca sādhyadharmiṇaḥ | 8.12 bādhakaṃ pramāṇaṃ pravarttamānamantargatamapi dharmiṇaṃ bahiṣkarotīti cet etadeva kathaṃ bhavatu bādhakena pravarttamānenaiva tasmin sādhyasādhanāt | 8.13 sādhya saṃśayopagame sādhyadharmiṇi lakṣaṇopagamāditi cet ayuktametat | 8.14 bādhakamātrāt na sādhyasiddhirityasmin pakṣe dharmyantaraparigrahavaiyarthyābhidhānāt | 8.15 bādhakāt sādhyasiddhirityasmistu pakṣe sādhanavaiyarthyamāpāditaṃ ( sādhanavaiyarthyamāpāditam ) | 8.16 tasmādvādhakamātreṇa sādhyāsiddhau na kvacit sandehanivṛttiḥ | 8.17 sandehānivṛttau na bahiṣkaraṇamavahiṣkṛtaśca sādhyadharmyeveti tatra vyāptirantarvyāptireva nedānīṃ bahirvyāptervārttāpi | 8.18 tadiyaṃ bahirvyāptiramusmin pakṣe kathaṃ bhavati | 8.19 yadi pratiniyate dharmiṇi vivādaḥ tadvahirbhūte ca dharmiṇi vyāptigrahaṇambhavati | 8.20 tatra ca durūddharaḥ dharmmyantaraparigrahavaiyarthyadoṣaḥ | 8.21 bādhakamātreṇa tu sādhyasiddhau hetyantarameva vyarthaṃ ( vyartham ) | 8.22 api ca satvahetorviśeṣeṇa na vahirvyāptisambhavaḥ |

 

8.23 asiddhe dharmiṇaḥ sattve vivādānavatārataḥ |

tatrāsiddhasya ca vyāptigrahaṇe sādhyadharmiṇi | |

vyāptigrahaḥ kathaṃ nasyādduṣṭānte'pi na vā bhavet | |

 

8.24 yatra hi dharmiṇi dṛṣṭasya hetorvyāptiḥ pratīyate tatra tasya vyāptigrahaṇamākhyāyate | 8.25 dṛṣṭañca sādhyadharmiṇi sattvamanyathā vimatyayogāditi kathaṃ nāntarvyāptiḥ |

 

9.0 tathāpi sādhanavaiyarthyaniṣedhāya bahireva gṛhṇīma iti cet tat kimidānīṃ tvadicchānurodhāt dharmiṇi hetordda ( rda ) rśanam darśanamastu | 9.1 darśanaviśeṣe vā bahireva vyāptigrahaṇavyavasthāstu | 9.2 ubhayatra dṛṣṭasya vyāptigrahaṇe'pyasti bahirvyāptibhāga iti cet | 9.3 nanu kimarthamiyān bhāgo yatnena saṃrakṣyate | 9.4 mābhūt hetuvaiyarthyamiti cet | 9.5 nanu yadi bādhakavṛttimātreṇa vyāptigrahaṇādhikaraṇe dharmiṇi sādhyasiddheḥ sādhanavaiyarthyamantarvyāptau tadetadvahirvyāptāvapi tulyaṃ ( tulyam ) | 9.6 tasmād vyasanamātraṃ bahirvyāptigrahaṇe viśeṣeṇa sattve hetau kevalaṃ jadhiyāmeva niyamena dṛṣṭāntasāpekṣaḥ sādhanaprayogaḥ paritoṣāya jāyate | 9.7 teṣāmevānugrahārthamācāryo dṛṣṭāntamupādatte |

 

9.8 yat sattatkṣaṇikaṃ yathā ghaṭa iti | 9.9 paṭumatayastu naivaṃ dṛṣṭāntamapekṣante |

 

9.10 " tasmāddṛṣṭāntaroktebhyo ghaṭaṃ dṛṣṭāntamabravīt |

tathā māneṣvavaiyarthyādantarvyāptāvapīṣyatām | | "

 

9.11 ityantaraślokaḥ | |

 

10.0 kathamidānīṃ anumeye sattvameva sapakṣa eva sattvamasapakṣe vāsattvameva niścitamiti hetostrairūpyamavagantavyam |

 

10.1 " matau sapakṣāsapakṣau sādhyadharmayutāyutau |

sattvāsattve tatra hetoste grāhye yatra tatra vā | | "

 

10.2 sādhyadharmayuktaḥ sarvaḥ sāmānyena sapakṣaḥ , atadyuktaścāsapakṣa iti | 10.3 tasmin sapakṣa eva sattvamasapakṣe cāsattvameva yathākramamanvayavyatirekau tau punaryatra tatra vā dharmiṇi grahītavyau yatra śakyau grahītum |

 

10.4 tadiha sattvasya sarvato'kṣaṇikādvyāvṛttau bādhakabalāt siddhāyāṃ yat sattat kṣaṇikameveti anvayaḥ sādhyadharmiṇyavagṛhyate | 10.5 tatra dṛṣṭasya hetorvyāptigrahaṇāt dharmyantarāsambhavāt | 10.6 sambhave'pi tadanusaraṇavaiyarthyāt | 10.7 yadyevamasādhāraṇo nāma kathamanai-kāntika uktaḥ | |

 

11.0 asādhāraṇatāṃ hetudoṣammūdavyapekṣayā | |

abravīdagrahādvyāpti [ pte ] naivaṃ sarvopasaṃhṛtau | |

 

11.1 uktametajjaḍadhiyo dharmyantara eva vyāptigrahaṇaṃ pratipannāḥ | 11.2 tadabhimānāpekṣayā'sādhāraṇamanaikāntikamāha śrāvaṇatvaṃ dṛṣṭāntābhāvāt | 11.3 sādhyadharmiṇi ca vyāptiraniṣṭeragṛhītāyāṃ vyāptau sandigdhobhayatayā' niścayakaratvāt | 11.4 athavā asādhāraṇataiva śrāvaṇatvasya mūdābhimānopakalpitā | 11.5 dṛṣṭaiva hi śabdavyakti dharmiṇī vivādādhikaraṇāt | 11.6 anyathā dharmyasiddhiprasaṅgācca | 11.7 dṛṣṭādṛṣṭaśabdavyaktisādhāraṇañca śrāvaṇatvaṃ hetuḥ | 11.8 dhūmasāmānyavat | 11.9 tataḥ sarvopasaṃhāravatyāḥ vyāpteḥ sambhavāt sattvādivadadṛṣṭameva sādhanaṃ śrāvaṇatvākhyaṃ ( śrāvaṇatvākhyam ) | 11.10 kramayaugapadyānupalambha eva cātra bādhakaṃ pramāṇaṃ ( pramāṇam ) | 11.11 śrotrajñānajanakatvameva hi śrāvaṇatvaṃ ( śrāvaṇatvam ) | 11.12 tasmānmūdavyapekṣayā'sādhāraṇatvāt | 11.13 asādhāraṇasya sarvopasaṃhārāyogāt | 11.14 sādhyadharmiṇi vyāptipratītāveva sādhyapratīteḥ sādhanavaifalyaṃ syādeva | 11.15 tanmābhūdvaifalyamiti naivaṃ vyāptirgrahītavyā | 11.16 tasyāmagṛhītāyāṃ sandigdhobhayatayā syādanaikāntikatvaṃ ( syādanaikāntikatvam ) | 11.17 sarvopasaṃhāreṇa tu vyāptigrahaṇe yathoktanyāyena sādhanavaifalyābhāvāt | 11.18 aduṣṭaṃ sattvādi sādhanameveti veditavyam | 11.19 tadevamubhayathā mūdajanāpekṣayā'sādhāraṇamanaikāntikamuktam |

 

12.0 samānañcaitadvahirvyāptivādināmapi yadi hi mūdamatāpekṣā na syāt syādeva śrāvaṇatvamaduṣṭo hetuḥ | 12.1 satvādivanniyataśabdeṣu hi vivāde śabdāntaraṃ dṛṣṭāntaḥ syāt |

 

12.2 sarvaśabdeṣu vigatau bādhakaṃ pramāṇaṃ pravarttamānaṃ adṛṣṭāntamapi tatraikaṃ dṛṣṭāntayatīti kathamasādhāraṇamanaikāntikaṃ veti | |

 

antarvyāptisamarthanaṃ samāptamiti | |



















































































































































kṛtiriyaṃ ratnākaraśāntipādānāmiti | |